B 149-11 Śivatāṇḍavatantra

Manuscript culture infobox

Filmed in: B 149/11
Title: Śivatāṇḍavatantra
Dimensions: 30 x 11 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/7
Remarks:

Reel No. B 149/11

Inventory No. 66971

Title Śivatāṇḍavatantra

Remarks Śivanṛtya, paṭala 1–9

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 30 x 11 cm

Binding Hole none

Folios 11

Lines per Folio 7

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 3/7

Manuscript Features

The folios are photographed in the following order: 1–4, 10, 9, 8, 7, 6, 5, 11

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

mahānṛtyāvasāne tu paripapracha pārvatī ||
giriśaṃ śirasā natvā caṃdrārddhakṛtaśeṣaraṃ || 1 ||

śrīdevy uvāca ||

deva deva mahādeva sṛṣṭisthityaṃtakāraka ||
pūrvam uktāni yaṃtrāṇī kathayasva mahānidhe || 2 ||

śrīdakṣiṇāmūrttir uvāca ||

śṛṇuṣvavahitā(!) bhūtvā girije prāṇavallabhe ||
akath[y]aṃ paramārthena tathāpi kathayāmi te || 3 || (fol. 1v1–4)

End

nābhaktāya ca dātavyaṃ parasikhyāya(!) suṃdarī(!)
supātrāya susikhyāya(!) bhaktiyuktāya dhīmate

rudrasaṃkhyāṃ yajatrāṇi sarvasvaṃ mama suṃdarī(!)
dakṣihastaṃ devi yuktaṃ śāṃtaṃ kesavasaṃyutaṃ

dhāṃtaṃ munisvaropetaṃ ṇāṃtaṃ ṅmūrddhasaṃyutaṃ
idaṃ gopyataraṃ taṃtraṃ tavaivāgre prakāsitaṃ

kiṃ bahuktena(!) devesi kalau kalparūpaṃ(!) (fol. 11r4–6)

Colophon

iti śrīdakṣiṇāmūrttipārvatisaṃvāde śivanṛtye śatakoṣṭayaṃtrake navamaḥ paṭala(!) ||    ||
śāke māse tithau vāre śubhaṃ (fol. 11r6–7)

Sub-colophon

iti śrīdakṣiṇāmūrttipārvatīsaṃvāde śivanṛtye navakoṣṭavidhiḥ prathamapaṭ⟨ṭ⟩ala[ḥ] || (fol. 2r4–5)

iti dakṣiṇām⟨uh⟩ūrttipārvatīsaṃvāde śivanṛtye paṃcaviṃśatikoṣṭavidhir dvitīyapaṭ⟨ṭ⟩alaḥ || (fol. 2v7–3r1)

Microfilm Details

Reel No. B 143/11

Date of Filming 04-11-1971

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005