B 149-11 Śivatāṇḍavatantra
Manuscript culture infobox
Filmed in: B 149/11
Title: Śivatāṇḍavatantra
Dimensions: 30 x 11 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/7
Remarks:
Reel No. B 149/11
Inventory No. 66971
Title Śivatāṇḍavatantra
Remarks Śivanṛtya, paṭala 1–9
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 30 x 11 cm
Binding Hole none
Folios 11
Lines per Folio 7
Foliation figures in both margins of the verso
Place of Deposit NAK
Accession No. 3/7
Manuscript Features
The folios are photographed in the following order: 1–4, 10, 9, 8, 7, 6, 5, 11
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
mahānṛtyāvasāne tu paripapracha pārvatī ||
giriśaṃ śirasā natvā caṃdrārddhakṛtaśeṣaraṃ || 1 ||
śrīdevy uvāca ||
deva deva mahādeva sṛṣṭisthityaṃtakāraka ||
pūrvam uktāni yaṃtrāṇī kathayasva mahānidhe || 2 ||
śrīdakṣiṇāmūrttir uvāca ||
śṛṇuṣvavahitā(!) bhūtvā girije prāṇavallabhe ||
akath[y]aṃ paramārthena tathāpi kathayāmi te || 3 || (fol. 1v1–4)
End
nābhaktāya ca dātavyaṃ parasikhyāya(!) suṃdarī(!)
supātrāya susikhyāya(!) bhaktiyuktāya dhīmate
rudrasaṃkhyāṃ yajatrāṇi sarvasvaṃ mama suṃdarī(!)
dakṣihastaṃ devi yuktaṃ śāṃtaṃ kesavasaṃyutaṃ
dhāṃtaṃ munisvaropetaṃ ṇāṃtaṃ ṅmūrddhasaṃyutaṃ
idaṃ gopyataraṃ taṃtraṃ tavaivāgre prakāsitaṃ
kiṃ bahuktena(!) devesi kalau kalparūpaṃ(!) (fol. 11r4–6)
Colophon
iti śrīdakṣiṇāmūrttipārvatisaṃvāde śivanṛtye śatakoṣṭayaṃtrake navamaḥ paṭala(!) || ||
śāke māse tithau vāre śubhaṃ (fol. 11r6–7)
Sub-colophon
iti śrīdakṣiṇāmūrttipārvatīsaṃvāde śivanṛtye navakoṣṭavidhiḥ prathamapaṭ⟨ṭ⟩ala[ḥ] || (fol. 2r4–5)
iti dakṣiṇām⟨uh⟩ūrttipārvatīsaṃvāde śivanṛtye paṃcaviṃśatikoṣṭavidhir dvitīyapaṭ⟨ṭ⟩alaḥ || (fol. 2v7–3r1)
…
Microfilm Details
Reel No. B 143/11
Date of Filming 04-11-1971
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 00-00-2005